A 568-10 Lakṣyadarśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 568/10
Title: Lakṣyadarśikā
Dimensions: 26.3 x 16.5 cm x 376 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/7005
Remarks: includes two fragmentary manuscripts of a similar text


Reel No. A 568-10

Inventory No.: 26114

Reel No.: A 0568/10

Title Lakṣadarśikā

Author Vācaspati Sūri

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 26.3 x 16.5 cm

Folios 376

Lines per Folio 17–19

King

Place of Deposit NAK

Accession No. 5/7005

Manuscript Features

Exposures 361–386 are out of focus.

The MS is in modern book form. There is header ||lakṣyadarśikā|| on the both sides of the pages.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namaḥ sarvavidyānāṃ gurave vṛṣaketave ||

utpādasthemabhaṅgānāṃ hetave dharmaketave || 1 ||

nīladevatanūjanmā mānyo ʼśeṣavipaścitām ||

vācaspatir vijayate vācāmpatir ivāparaḥ || 2 ||

vācaspatiṃ gurūn natvā bālānāṃ viduṣāṃ mude ||

jayadevo vitanute lalitāṃ lakṣyad⟨i⟩arśikām || 3 || (exp. 3left1–7)

yāsuṭ parasmaipadeṣūdātto ṅicca 103

bhūyāt |

kidāśiṣi 104

bhūyāt | neha | guṇaḥ | kṅiti ceti |

jhasya ran 105

edheran (exp. 3right1–6)

End

prayāṇe ca 51

apadāne parīpsāyāṃ 52

dvitīyāṃ ca 53

svāṃgedhruve 54

parikliśyamāne ca 55

viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ 56

asya titṛṣoḥ kriyāntare kāleṣu 57 (exp. 360left, 3–9)

Sub-colophon

iti śrīmanmahāmahopādhyāyaśrīnīladevasūrisūnuśrīmanmahāmahopādhyāyaśrīvācaspatisūriviracitāyāṃ lakṣyadarśikāyāṃ ṣaṣṭhādhyāyasya tṛtīyaḥ pādaḥ || (exp. 341left 5–7)

Colophon

Microfilm Details

Reel No.:A 0568/10

Date of Filming 16-05-1973

Exposures 386

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 12-11-2009

Bibliography